शाक्वरत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाक्वरत्वम्
शाक्वरत्वे
शाक्वरत्वानि
सम्बोधन
शाक्वरत्व
शाक्वरत्वे
शाक्वरत्वानि
द्वितीया
शाक्वरत्वम्
शाक्वरत्वे
शाक्वरत्वानि
तृतीया
शाक्वरत्वेन
शाक्वरत्वाभ्याम्
शाक्वरत्वैः
चतुर्थी
शाक्वरत्वाय
शाक्वरत्वाभ्याम्
शाक्वरत्वेभ्यः
पञ्चमी
शाक्वरत्वात् / शाक्वरत्वाद्
शाक्वरत्वाभ्याम्
शाक्वरत्वेभ्यः
षष्ठी
शाक्वरत्वस्य
शाक्वरत्वयोः
शाक्वरत्वानाम्
सप्तमी
शाक्वरत्वे
शाक्वरत्वयोः
शाक्वरत्वेषु
 
एक
द्वि
बहु
प्रथमा
शाक्वरत्वम्
शाक्वरत्वे
शाक्वरत्वानि
सम्बोधन
शाक्वरत्व
शाक्वरत्वे
शाक्वरत्वानि
द्वितीया
शाक्वरत्वम्
शाक्वरत्वे
शाक्वरत्वानि
तृतीया
शाक्वरत्वेन
शाक्वरत्वाभ्याम्
शाक्वरत्वैः
चतुर्थी
शाक्वरत्वाय
शाक्वरत्वाभ्याम्
शाक्वरत्वेभ्यः
पञ्चमी
शाक्वरत्वात् / शाक्वरत्वाद्
शाक्वरत्वाभ्याम्
शाक्वरत्वेभ्यः
षष्ठी
शाक्वरत्वस्य
शाक्वरत्वयोः
शाक्वरत्वानाम्
सप्तमी
शाक्वरत्वे
शाक्वरत्वयोः
शाक्वरत्वेषु