शाकुलादिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाकुलादिकी
शाकुलादिक्यौ
शाकुलादिक्यः
सम्बोधन
शाकुलादिकि
शाकुलादिक्यौ
शाकुलादिक्यः
द्वितीया
शाकुलादिकीम्
शाकुलादिक्यौ
शाकुलादिकीः
तृतीया
शाकुलादिक्या
शाकुलादिकीभ्याम्
शाकुलादिकीभिः
चतुर्थी
शाकुलादिक्यै
शाकुलादिकीभ्याम्
शाकुलादिकीभ्यः
पञ्चमी
शाकुलादिक्याः
शाकुलादिकीभ्याम्
शाकुलादिकीभ्यः
षष्ठी
शाकुलादिक्याः
शाकुलादिक्योः
शाकुलादिकीनाम्
सप्तमी
शाकुलादिक्याम्
शाकुलादिक्योः
शाकुलादिकीषु
 
एक
द्वि
बहु
प्रथमा
शाकुलादिकी
शाकुलादिक्यौ
शाकुलादिक्यः
सम्बोधन
शाकुलादिकि
शाकुलादिक्यौ
शाकुलादिक्यः
द्वितीया
शाकुलादिकीम्
शाकुलादिक्यौ
शाकुलादिकीः
तृतीया
शाकुलादिक्या
शाकुलादिकीभ्याम्
शाकुलादिकीभिः
चतुर्थी
शाकुलादिक्यै
शाकुलादिकीभ्याम्
शाकुलादिकीभ्यः
पञ्चमी
शाकुलादिक्याः
शाकुलादिकीभ्याम्
शाकुलादिकीभ्यः
षष्ठी
शाकुलादिक्याः
शाकुलादिक्योः
शाकुलादिकीनाम्
सप्तमी
शाकुलादिक्याम्
शाकुलादिक्योः
शाकुलादिकीषु


अन्याः