शाकटिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाकटिकी
शाकटिक्यौ
शाकटिक्यः
सम्बोधन
शाकटिकि
शाकटिक्यौ
शाकटिक्यः
द्वितीया
शाकटिकीम्
शाकटिक्यौ
शाकटिकीः
तृतीया
शाकटिक्या
शाकटिकीभ्याम्
शाकटिकीभिः
चतुर्थी
शाकटिक्यै
शाकटिकीभ्याम्
शाकटिकीभ्यः
पञ्चमी
शाकटिक्याः
शाकटिकीभ्याम्
शाकटिकीभ्यः
षष्ठी
शाकटिक्याः
शाकटिक्योः
शाकटिकीनाम्
सप्तमी
शाकटिक्याम्
शाकटिक्योः
शाकटिकीषु
 
एक
द्वि
बहु
प्रथमा
शाकटिकी
शाकटिक्यौ
शाकटिक्यः
सम्बोधन
शाकटिकि
शाकटिक्यौ
शाकटिक्यः
द्वितीया
शाकटिकीम्
शाकटिक्यौ
शाकटिकीः
तृतीया
शाकटिक्या
शाकटिकीभ्याम्
शाकटिकीभिः
चतुर्थी
शाकटिक्यै
शाकटिकीभ्याम्
शाकटिकीभ्यः
पञ्चमी
शाकटिक्याः
शाकटिकीभ्याम्
शाकटिकीभ्यः
षष्ठी
शाकटिक्याः
शाकटिक्योः
शाकटिकीनाम्
सप्तमी
शाकटिक्याम्
शाकटिक्योः
शाकटिकीषु


अन्याः