शस्त्रविद्वस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शस्त्रविद्वत् / शस्त्रविद्वद्
शस्त्रविदुषी
शस्त्रविद्वांसि
सम्बोधन
शस्त्रविद्वत् / शस्त्रविद्वद्
शस्त्रविदुषी
शस्त्रविद्वांसि
द्वितीया
शस्त्रविद्वत् / शस्त्रविद्वद्
शस्त्रविदुषी
शस्त्रविद्वांसि
तृतीया
शस्त्रविदुषा
शस्त्रविद्वद्भ्याम्
शस्त्रविद्वद्भिः
चतुर्थी
शस्त्रविदुषे
शस्त्रविद्वद्भ्याम्
शस्त्रविद्वद्भ्यः
पञ्चमी
शस्त्रविदुषः
शस्त्रविद्वद्भ्याम्
शस्त्रविद्वद्भ्यः
षष्ठी
शस्त्रविदुषः
शस्त्रविदुषोः
शस्त्रविदुषाम्
सप्तमी
शस्त्रविदुषि
शस्त्रविदुषोः
शस्त्रविद्वत्सु
 
एक
द्वि
बहु
प्रथमा
शस्त्रविद्वत् / शस्त्रविद्वद्
शस्त्रविदुषी
शस्त्रविद्वांसि
सम्बोधन
शस्त्रविद्वत् / शस्त्रविद्वद्
शस्त्रविदुषी
शस्त्रविद्वांसि
द्वितीया
शस्त्रविद्वत् / शस्त्रविद्वद्
शस्त्रविदुषी
शस्त्रविद्वांसि
तृतीया
शस्त्रविदुषा
शस्त्रविद्वद्भ्याम्
शस्त्रविद्वद्भिः
चतुर्थी
शस्त्रविदुषे
शस्त्रविद्वद्भ्याम्
शस्त्रविद्वद्भ्यः
पञ्चमी
शस्त्रविदुषः
शस्त्रविद्वद्भ्याम्
शस्त्रविद्वद्भ्यः
षष्ठी
शस्त्रविदुषः
शस्त्रविदुषोः
शस्त्रविदुषाम्
सप्तमी
शस्त्रविदुषि
शस्त्रविदुषोः
शस्त्रविद्वत्सु


अन्याः