शसित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शसित्री
शसित्र्यौ
शसित्र्यः
सम्बोधन
शसित्रि
शसित्र्यौ
शसित्र्यः
द्वितीया
शसित्रीम्
शसित्र्यौ
शसित्रीः
तृतीया
शसित्र्या
शसित्रीभ्याम्
शसित्रीभिः
चतुर्थी
शसित्र्यै
शसित्रीभ्याम्
शसित्रीभ्यः
पञ्चमी
शसित्र्याः
शसित्रीभ्याम्
शसित्रीभ्यः
षष्ठी
शसित्र्याः
शसित्र्योः
शसित्रीणाम्
सप्तमी
शसित्र्याम्
शसित्र्योः
शसित्रीषु
 
एक
द्वि
बहु
प्रथमा
शसित्री
शसित्र्यौ
शसित्र्यः
सम्बोधन
शसित्रि
शसित्र्यौ
शसित्र्यः
द्वितीया
शसित्रीम्
शसित्र्यौ
शसित्रीः
तृतीया
शसित्र्या
शसित्रीभ्याम्
शसित्रीभिः
चतुर्थी
शसित्र्यै
शसित्रीभ्याम्
शसित्रीभ्यः
पञ्चमी
शसित्र्याः
शसित्रीभ्याम्
शसित्रीभ्यः
षष्ठी
शसित्र्याः
शसित्र्योः
शसित्रीणाम्
सप्तमी
शसित्र्याम्
शसित्र्योः
शसित्रीषु


अन्याः