शसन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शसन्ती
शसन्त्यौ
शसन्त्यः
सम्बोधन
शसन्ति
शसन्त्यौ
शसन्त्यः
द्वितीया
शसन्तीम्
शसन्त्यौ
शसन्तीः
तृतीया
शसन्त्या
शसन्तीभ्याम्
शसन्तीभिः
चतुर्थी
शसन्त्यै
शसन्तीभ्याम्
शसन्तीभ्यः
पञ्चमी
शसन्त्याः
शसन्तीभ्याम्
शसन्तीभ्यः
षष्ठी
शसन्त्याः
शसन्त्योः
शसन्तीनाम्
सप्तमी
शसन्त्याम्
शसन्त्योः
शसन्तीषु
 
एक
द्वि
बहु
प्रथमा
शसन्ती
शसन्त्यौ
शसन्त्यः
सम्बोधन
शसन्ति
शसन्त्यौ
शसन्त्यः
द्वितीया
शसन्तीम्
शसन्त्यौ
शसन्तीः
तृतीया
शसन्त्या
शसन्तीभ्याम्
शसन्तीभिः
चतुर्थी
शसन्त्यै
शसन्तीभ्याम्
शसन्तीभ्यः
पञ्चमी
शसन्त्याः
शसन्तीभ्याम्
शसन्तीभ्यः
षष्ठी
शसन्त्याः
शसन्त्योः
शसन्तीनाम्
सप्तमी
शसन्त्याम्
शसन्त्योः
शसन्तीषु