शष्कुली शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शष्कुली
शष्कुल्यौ
शष्कुल्यः
सम्बोधन
शष्कुलि
शष्कुल्यौ
शष्कुल्यः
द्वितीया
शष्कुलीम्
शष्कुल्यौ
शष्कुलीः
तृतीया
शष्कुल्या
शष्कुलीभ्याम्
शष्कुलीभिः
चतुर्थी
शष्कुल्यै
शष्कुलीभ्याम्
शष्कुलीभ्यः
पञ्चमी
शष्कुल्याः
शष्कुलीभ्याम्
शष्कुलीभ्यः
षष्ठी
शष्कुल्याः
शष्कुल्योः
शष्कुलीनाम्
सप्तमी
शष्कुल्याम्
शष्कुल्योः
शष्कुलीषु
 
एक
द्वि
बहु
प्रथमा
शष्कुली
शष्कुल्यौ
शष्कुल्यः
सम्बोधन
शष्कुलि
शष्कुल्यौ
शष्कुल्यः
द्वितीया
शष्कुलीम्
शष्कुल्यौ
शष्कुलीः
तृतीया
शष्कुल्या
शष्कुलीभ्याम्
शष्कुलीभिः
चतुर्थी
शष्कुल्यै
शष्कुलीभ्याम्
शष्कुलीभ्यः
पञ्चमी
शष्कुल्याः
शष्कुलीभ्याम्
शष्कुलीभ्यः
षष्ठी
शष्कुल्याः
शष्कुल्योः
शष्कुलीनाम्
सप्तमी
शष्कुल्याम्
शष्कुल्योः
शष्कुलीषु