शषित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शषित्री
शषित्र्यौ
शषित्र्यः
सम्बोधन
शषित्रि
शषित्र्यौ
शषित्र्यः
द्वितीया
शषित्रीम्
शषित्र्यौ
शषित्रीः
तृतीया
शषित्र्या
शषित्रीभ्याम्
शषित्रीभिः
चतुर्थी
शषित्र्यै
शषित्रीभ्याम्
शषित्रीभ्यः
पञ्चमी
शषित्र्याः
शषित्रीभ्याम्
शषित्रीभ्यः
षष्ठी
शषित्र्याः
शषित्र्योः
शषित्रीणाम्
सप्तमी
शषित्र्याम्
शषित्र्योः
शषित्रीषु
 
एक
द्वि
बहु
प्रथमा
शषित्री
शषित्र्यौ
शषित्र्यः
सम्बोधन
शषित्रि
शषित्र्यौ
शषित्र्यः
द्वितीया
शषित्रीम्
शषित्र्यौ
शषित्रीः
तृतीया
शषित्र्या
शषित्रीभ्याम्
शषित्रीभिः
चतुर्थी
शषित्र्यै
शषित्रीभ्याम्
शषित्रीभ्यः
पञ्चमी
शषित्र्याः
शषित्रीभ्याम्
शषित्रीभ्यः
षष्ठी
शषित्र्याः
शषित्र्योः
शषित्रीणाम्
सप्तमी
शषित्र्याम्
शषित्र्योः
शषित्रीषु


अन्याः