शषन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शषन्ती
शषन्त्यौ
शषन्त्यः
सम्बोधन
शषन्ति
शषन्त्यौ
शषन्त्यः
द्वितीया
शषन्तीम्
शषन्त्यौ
शषन्तीः
तृतीया
शषन्त्या
शषन्तीभ्याम्
शषन्तीभिः
चतुर्थी
शषन्त्यै
शषन्तीभ्याम्
शषन्तीभ्यः
पञ्चमी
शषन्त्याः
शषन्तीभ्याम्
शषन्तीभ्यः
षष्ठी
शषन्त्याः
शषन्त्योः
शषन्तीनाम्
सप्तमी
शषन्त्याम्
शषन्त्योः
शषन्तीषु
 
एक
द्वि
बहु
प्रथमा
शषन्ती
शषन्त्यौ
शषन्त्यः
सम्बोधन
शषन्ति
शषन्त्यौ
शषन्त्यः
द्वितीया
शषन्तीम्
शषन्त्यौ
शषन्तीः
तृतीया
शषन्त्या
शषन्तीभ्याम्
शषन्तीभिः
चतुर्थी
शषन्त्यै
शषन्तीभ्याम्
शषन्तीभ्यः
पञ्चमी
शषन्त्याः
शषन्तीभ्याम्
शषन्तीभ्यः
षष्ठी
शषन्त्याः
शषन्त्योः
शषन्तीनाम्
सप्तमी
शषन्त्याम्
शषन्त्योः
शषन्तीषु