शश्वती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शश्वती
शश्वत्यौ
शश्वत्यः
सम्बोधन
शश्वति
शश्वत्यौ
शश्वत्यः
द्वितीया
शश्वतीम्
शश्वत्यौ
शश्वतीः
तृतीया
शश्वत्या
शश्वतीभ्याम्
शश्वतीभिः
चतुर्थी
शश्वत्यै
शश्वतीभ्याम्
शश्वतीभ्यः
पञ्चमी
शश्वत्याः
शश्वतीभ्याम्
शश्वतीभ्यः
षष्ठी
शश्वत्याः
शश्वत्योः
शश्वतीनाम्
सप्तमी
शश्वत्याम्
शश्वत्योः
शश्वतीषु
 
एक
द्वि
बहु
प्रथमा
शश्वती
शश्वत्यौ
शश्वत्यः
सम्बोधन
शश्वति
शश्वत्यौ
शश्वत्यः
द्वितीया
शश्वतीम्
शश्वत्यौ
शश्वतीः
तृतीया
शश्वत्या
शश्वतीभ्याम्
शश्वतीभिः
चतुर्थी
शश्वत्यै
शश्वतीभ्याम्
शश्वतीभ्यः
पञ्चमी
शश्वत्याः
शश्वतीभ्याम्
शश्वतीभ्यः
षष्ठी
शश्वत्याः
शश्वत्योः
शश्वतीनाम्
सप्तमी
शश्वत्याम्
शश्वत्योः
शश्वतीषु


अन्याः