शशित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शशित्री
शशित्र्यौ
शशित्र्यः
सम्बोधन
शशित्रि
शशित्र्यौ
शशित्र्यः
द्वितीया
शशित्रीम्
शशित्र्यौ
शशित्रीः
तृतीया
शशित्र्या
शशित्रीभ्याम्
शशित्रीभिः
चतुर्थी
शशित्र्यै
शशित्रीभ्याम्
शशित्रीभ्यः
पञ्चमी
शशित्र्याः
शशित्रीभ्याम्
शशित्रीभ्यः
षष्ठी
शशित्र्याः
शशित्र्योः
शशित्रीणाम्
सप्तमी
शशित्र्याम्
शशित्र्योः
शशित्रीषु
 
एक
द्वि
बहु
प्रथमा
शशित्री
शशित्र्यौ
शशित्र्यः
सम्बोधन
शशित्रि
शशित्र्यौ
शशित्र्यः
द्वितीया
शशित्रीम्
शशित्र्यौ
शशित्रीः
तृतीया
शशित्र्या
शशित्रीभ्याम्
शशित्रीभिः
चतुर्थी
शशित्र्यै
शशित्रीभ्याम्
शशित्रीभ्यः
पञ्चमी
शशित्र्याः
शशित्रीभ्याम्
शशित्रीभ्यः
षष्ठी
शशित्र्याः
शशित्र्योः
शशित्रीणाम्
सप्तमी
शशित्र्याम्
शशित्र्योः
शशित्रीषु


अन्याः