शशन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शशन्ती
शशन्त्यौ
शशन्त्यः
सम्बोधन
शशन्ति
शशन्त्यौ
शशन्त्यः
द्वितीया
शशन्तीम्
शशन्त्यौ
शशन्तीः
तृतीया
शशन्त्या
शशन्तीभ्याम्
शशन्तीभिः
चतुर्थी
शशन्त्यै
शशन्तीभ्याम्
शशन्तीभ्यः
पञ्चमी
शशन्त्याः
शशन्तीभ्याम्
शशन्तीभ्यः
षष्ठी
शशन्त्याः
शशन्त्योः
शशन्तीनाम्
सप्तमी
शशन्त्याम्
शशन्त्योः
शशन्तीषु
 
एक
द्वि
बहु
प्रथमा
शशन्ती
शशन्त्यौ
शशन्त्यः
सम्बोधन
शशन्ति
शशन्त्यौ
शशन्त्यः
द्वितीया
शशन्तीम्
शशन्त्यौ
शशन्तीः
तृतीया
शशन्त्या
शशन्तीभ्याम्
शशन्तीभिः
चतुर्थी
शशन्त्यै
शशन्तीभ्याम्
शशन्तीभ्यः
पञ्चमी
शशन्त्याः
शशन्तीभ्याम्
शशन्तीभ्यः
षष्ठी
शशन्त्याः
शशन्त्योः
शशन्तीनाम्
सप्तमी
शशन्त्याम्
शशन्त्योः
शशन्तीषु