शवित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शवित्री
शवित्र्यौ
शवित्र्यः
सम्बोधन
शवित्रि
शवित्र्यौ
शवित्र्यः
द्वितीया
शवित्रीम्
शवित्र्यौ
शवित्रीः
तृतीया
शवित्र्या
शवित्रीभ्याम्
शवित्रीभिः
चतुर्थी
शवित्र्यै
शवित्रीभ्याम्
शवित्रीभ्यः
पञ्चमी
शवित्र्याः
शवित्रीभ्याम्
शवित्रीभ्यः
षष्ठी
शवित्र्याः
शवित्र्योः
शवित्रीणाम्
सप्तमी
शवित्र्याम्
शवित्र्योः
शवित्रीषु
 
एक
द्वि
बहु
प्रथमा
शवित्री
शवित्र्यौ
शवित्र्यः
सम्बोधन
शवित्रि
शवित्र्यौ
शवित्र्यः
द्वितीया
शवित्रीम्
शवित्र्यौ
शवित्रीः
तृतीया
शवित्र्या
शवित्रीभ्याम्
शवित्रीभिः
चतुर्थी
शवित्र्यै
शवित्रीभ्याम्
शवित्रीभ्यः
पञ्चमी
शवित्र्याः
शवित्रीभ्याम्
शवित्रीभ्यः
षष्ठी
शवित्र्याः
शवित्र्योः
शवित्रीणाम्
सप्तमी
शवित्र्याम्
शवित्र्योः
शवित्रीषु


अन्याः