शवन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शवन्ती
शवन्त्यौ
शवन्त्यः
सम्बोधन
शवन्ति
शवन्त्यौ
शवन्त्यः
द्वितीया
शवन्तीम्
शवन्त्यौ
शवन्तीः
तृतीया
शवन्त्या
शवन्तीभ्याम्
शवन्तीभिः
चतुर्थी
शवन्त्यै
शवन्तीभ्याम्
शवन्तीभ्यः
पञ्चमी
शवन्त्याः
शवन्तीभ्याम्
शवन्तीभ्यः
षष्ठी
शवन्त्याः
शवन्त्योः
शवन्तीनाम्
सप्तमी
शवन्त्याम्
शवन्त्योः
शवन्तीषु
 
एक
द्वि
बहु
प्रथमा
शवन्ती
शवन्त्यौ
शवन्त्यः
सम्बोधन
शवन्ति
शवन्त्यौ
शवन्त्यः
द्वितीया
शवन्तीम्
शवन्त्यौ
शवन्तीः
तृतीया
शवन्त्या
शवन्तीभ्याम्
शवन्तीभिः
चतुर्थी
शवन्त्यै
शवन्तीभ्याम्
शवन्तीभ्यः
पञ्चमी
शवन्त्याः
शवन्तीभ्याम्
शवन्तीभ्यः
षष्ठी
शवन्त्याः
शवन्त्योः
शवन्तीनाम्
सप्तमी
शवन्त्याम्
शवन्त्योः
शवन्तीषु