शलाकावती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शलाकावती
शलाकावत्यौ
शलाकावत्यः
सम्बोधन
शलाकावति
शलाकावत्यौ
शलाकावत्यः
द्वितीया
शलाकावतीम्
शलाकावत्यौ
शलाकावतीः
तृतीया
शलाकावत्या
शलाकावतीभ्याम्
शलाकावतीभिः
चतुर्थी
शलाकावत्यै
शलाकावतीभ्याम्
शलाकावतीभ्यः
पञ्चमी
शलाकावत्याः
शलाकावतीभ्याम्
शलाकावतीभ्यः
षष्ठी
शलाकावत्याः
शलाकावत्योः
शलाकावतीनाम्
सप्तमी
शलाकावत्याम्
शलाकावत्योः
शलाकावतीषु
 
एक
द्वि
बहु
प्रथमा
शलाकावती
शलाकावत्यौ
शलाकावत्यः
सम्बोधन
शलाकावति
शलाकावत्यौ
शलाकावत्यः
द्वितीया
शलाकावतीम्
शलाकावत्यौ
शलाकावतीः
तृतीया
शलाकावत्या
शलाकावतीभ्याम्
शलाकावतीभिः
चतुर्थी
शलाकावत्यै
शलाकावतीभ्याम्
शलाकावतीभ्यः
पञ्चमी
शलाकावत्याः
शलाकावतीभ्याम्
शलाकावतीभ्यः
षष्ठी
शलाकावत्याः
शलाकावत्योः
शलाकावतीनाम्
सप्तमी
शलाकावत्याम्
शलाकावत्योः
शलाकावतीषु


अन्याः