शलन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शलन्ती
शलन्त्यौ
शलन्त्यः
सम्बोधन
शलन्ति
शलन्त्यौ
शलन्त्यः
द्वितीया
शलन्तीम्
शलन्त्यौ
शलन्तीः
तृतीया
शलन्त्या
शलन्तीभ्याम्
शलन्तीभिः
चतुर्थी
शलन्त्यै
शलन्तीभ्याम्
शलन्तीभ्यः
पञ्चमी
शलन्त्याः
शलन्तीभ्याम्
शलन्तीभ्यः
षष्ठी
शलन्त्याः
शलन्त्योः
शलन्तीनाम्
सप्तमी
शलन्त्याम्
शलन्त्योः
शलन्तीषु
 
एक
द्वि
बहु
प्रथमा
शलन्ती
शलन्त्यौ
शलन्त्यः
सम्बोधन
शलन्ति
शलन्त्यौ
शलन्त्यः
द्वितीया
शलन्तीम्
शलन्त्यौ
शलन्तीः
तृतीया
शलन्त्या
शलन्तीभ्याम्
शलन्तीभिः
चतुर्थी
शलन्त्यै
शलन्तीभ्याम्
शलन्तीभ्यः
पञ्चमी
शलन्त्याः
शलन्तीभ्याम्
शलन्तीभ्यः
षष्ठी
शलन्त्याः
शलन्त्योः
शलन्तीनाम्
सप्तमी
शलन्त्याम्
शलन्त्योः
शलन्तीषु