शर्वित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शर्वित्री
शर्वित्र्यौ
शर्वित्र्यः
सम्बोधन
शर्वित्रि
शर्वित्र्यौ
शर्वित्र्यः
द्वितीया
शर्वित्रीम्
शर्वित्र्यौ
शर्वित्रीः
तृतीया
शर्वित्र्या
शर्वित्रीभ्याम्
शर्वित्रीभिः
चतुर्थी
शर्वित्र्यै
शर्वित्रीभ्याम्
शर्वित्रीभ्यः
पञ्चमी
शर्वित्र्याः
शर्वित्रीभ्याम्
शर्वित्रीभ्यः
षष्ठी
शर्वित्र्याः
शर्वित्र्योः
शर्वित्रीणाम्
सप्तमी
शर्वित्र्याम्
शर्वित्र्योः
शर्वित्रीषु
 
एक
द्वि
बहु
प्रथमा
शर्वित्री
शर्वित्र्यौ
शर्वित्र्यः
सम्बोधन
शर्वित्रि
शर्वित्र्यौ
शर्वित्र्यः
द्वितीया
शर्वित्रीम्
शर्वित्र्यौ
शर्वित्रीः
तृतीया
शर्वित्र्या
शर्वित्रीभ्याम्
शर्वित्रीभिः
चतुर्थी
शर्वित्र्यै
शर्वित्रीभ्याम्
शर्वित्रीभ्यः
पञ्चमी
शर्वित्र्याः
शर्वित्रीभ्याम्
शर्वित्रीभ्यः
षष्ठी
शर्वित्र्याः
शर्वित्र्योः
शर्वित्रीणाम्
सप्तमी
शर्वित्र्याम्
शर्वित्र्योः
शर्वित्रीषु


अन्याः