शर्वन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शर्वन्ती
शर्वन्त्यौ
शर्वन्त्यः
सम्बोधन
शर्वन्ति
शर्वन्त्यौ
शर्वन्त्यः
द्वितीया
शर्वन्तीम्
शर्वन्त्यौ
शर्वन्तीः
तृतीया
शर्वन्त्या
शर्वन्तीभ्याम्
शर्वन्तीभिः
चतुर्थी
शर्वन्त्यै
शर्वन्तीभ्याम्
शर्वन्तीभ्यः
पञ्चमी
शर्वन्त्याः
शर्वन्तीभ्याम्
शर्वन्तीभ्यः
षष्ठी
शर्वन्त्याः
शर्वन्त्योः
शर्वन्तीनाम्
सप्तमी
शर्वन्त्याम्
शर्वन्त्योः
शर्वन्तीषु
 
एक
द्वि
बहु
प्रथमा
शर्वन्ती
शर्वन्त्यौ
शर्वन्त्यः
सम्बोधन
शर्वन्ति
शर्वन्त्यौ
शर्वन्त्यः
द्वितीया
शर्वन्तीम्
शर्वन्त्यौ
शर्वन्तीः
तृतीया
शर्वन्त्या
शर्वन्तीभ्याम्
शर्वन्तीभिः
चतुर्थी
शर्वन्त्यै
शर्वन्तीभ्याम्
शर्वन्तीभ्यः
पञ्चमी
शर्वन्त्याः
शर्वन्तीभ्याम्
शर्वन्तीभ्यः
षष्ठी
शर्वन्त्याः
शर्वन्त्योः
शर्वन्तीनाम्
सप्तमी
शर्वन्त्याम्
शर्वन्त्योः
शर्वन्तीषु