शर्बित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शर्बित्री
शर्बित्र्यौ
शर्बित्र्यः
सम्बोधन
शर्बित्रि
शर्बित्र्यौ
शर्बित्र्यः
द्वितीया
शर्बित्रीम्
शर्बित्र्यौ
शर्बित्रीः
तृतीया
शर्बित्र्या
शर्बित्रीभ्याम्
शर्बित्रीभिः
चतुर्थी
शर्बित्र्यै
शर्बित्रीभ्याम्
शर्बित्रीभ्यः
पञ्चमी
शर्बित्र्याः
शर्बित्रीभ्याम्
शर्बित्रीभ्यः
षष्ठी
शर्बित्र्याः
शर्बित्र्योः
शर्बित्रीणाम्
सप्तमी
शर्बित्र्याम्
शर्बित्र्योः
शर्बित्रीषु
 
एक
द्वि
बहु
प्रथमा
शर्बित्री
शर्बित्र्यौ
शर्बित्र्यः
सम्बोधन
शर्बित्रि
शर्बित्र्यौ
शर्बित्र्यः
द्वितीया
शर्बित्रीम्
शर्बित्र्यौ
शर्बित्रीः
तृतीया
शर्बित्र्या
शर्बित्रीभ्याम्
शर्बित्रीभिः
चतुर्थी
शर्बित्र्यै
शर्बित्रीभ्याम्
शर्बित्रीभ्यः
पञ्चमी
शर्बित्र्याः
शर्बित्रीभ्याम्
शर्बित्रीभ्यः
षष्ठी
शर्बित्र्याः
शर्बित्र्योः
शर्बित्रीणाम्
सप्तमी
शर्बित्र्याम्
शर्बित्र्योः
शर्बित्रीषु


अन्याः