शर्बन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शर्बन्ती
शर्बन्त्यौ
शर्बन्त्यः
सम्बोधन
शर्बन्ति
शर्बन्त्यौ
शर्बन्त्यः
द्वितीया
शर्बन्तीम्
शर्बन्त्यौ
शर्बन्तीः
तृतीया
शर्बन्त्या
शर्बन्तीभ्याम्
शर्बन्तीभिः
चतुर्थी
शर्बन्त्यै
शर्बन्तीभ्याम्
शर्बन्तीभ्यः
पञ्चमी
शर्बन्त्याः
शर्बन्तीभ्याम्
शर्बन्तीभ्यः
षष्ठी
शर्बन्त्याः
शर्बन्त्योः
शर्बन्तीनाम्
सप्तमी
शर्बन्त्याम्
शर्बन्त्योः
शर्बन्तीषु
 
एक
द्वि
बहु
प्रथमा
शर्बन्ती
शर्बन्त्यौ
शर्बन्त्यः
सम्बोधन
शर्बन्ति
शर्बन्त्यौ
शर्बन्त्यः
द्वितीया
शर्बन्तीम्
शर्बन्त्यौ
शर्बन्तीः
तृतीया
शर्बन्त्या
शर्बन्तीभ्याम्
शर्बन्तीभिः
चतुर्थी
शर्बन्त्यै
शर्बन्तीभ्याम्
शर्बन्तीभ्यः
पञ्चमी
शर्बन्त्याः
शर्बन्तीभ्याम्
शर्बन्तीभ्यः
षष्ठी
शर्बन्त्याः
शर्बन्त्योः
शर्बन्तीनाम्
सप्तमी
शर्बन्त्याम्
शर्बन्त्योः
शर्बन्तीषु