शर्धयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शर्धयित्री
शर्धयित्र्यौ
शर्धयित्र्यः
सम्बोधन
शर्धयित्रि
शर्धयित्र्यौ
शर्धयित्र्यः
द्वितीया
शर्धयित्रीम्
शर्धयित्र्यौ
शर्धयित्रीः
तृतीया
शर्धयित्र्या
शर्धयित्रीभ्याम्
शर्धयित्रीभिः
चतुर्थी
शर्धयित्र्यै
शर्धयित्रीभ्याम्
शर्धयित्रीभ्यः
पञ्चमी
शर्धयित्र्याः
शर्धयित्रीभ्याम्
शर्धयित्रीभ्यः
षष्ठी
शर्धयित्र्याः
शर्धयित्र्योः
शर्धयित्रीणाम्
सप्तमी
शर्धयित्र्याम्
शर्धयित्र्योः
शर्धयित्रीषु
 
एक
द्वि
बहु
प्रथमा
शर्धयित्री
शर्धयित्र्यौ
शर्धयित्र्यः
सम्बोधन
शर्धयित्रि
शर्धयित्र्यौ
शर्धयित्र्यः
द्वितीया
शर्धयित्रीम्
शर्धयित्र्यौ
शर्धयित्रीः
तृतीया
शर्धयित्र्या
शर्धयित्रीभ्याम्
शर्धयित्रीभिः
चतुर्थी
शर्धयित्र्यै
शर्धयित्रीभ्याम्
शर्धयित्रीभ्यः
पञ्चमी
शर्धयित्र्याः
शर्धयित्रीभ्याम्
शर्धयित्रीभ्यः
षष्ठी
शर्धयित्र्याः
शर्धयित्र्योः
शर्धयित्रीणाम्
सप्तमी
शर्धयित्र्याम्
शर्धयित्र्योः
शर्धयित्रीषु


अन्याः