शर्धयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शर्धयन्ती
शर्धयन्त्यौ
शर्धयन्त्यः
सम्बोधन
शर्धयन्ति
शर्धयन्त्यौ
शर्धयन्त्यः
द्वितीया
शर्धयन्तीम्
शर्धयन्त्यौ
शर्धयन्तीः
तृतीया
शर्धयन्त्या
शर्धयन्तीभ्याम्
शर्धयन्तीभिः
चतुर्थी
शर्धयन्त्यै
शर्धयन्तीभ्याम्
शर्धयन्तीभ्यः
पञ्चमी
शर्धयन्त्याः
शर्धयन्तीभ्याम्
शर्धयन्तीभ्यः
षष्ठी
शर्धयन्त्याः
शर्धयन्त्योः
शर्धयन्तीनाम्
सप्तमी
शर्धयन्त्याम्
शर्धयन्त्योः
शर्धयन्तीषु
 
एक
द्वि
बहु
प्रथमा
शर्धयन्ती
शर्धयन्त्यौ
शर्धयन्त्यः
सम्बोधन
शर्धयन्ति
शर्धयन्त्यौ
शर्धयन्त्यः
द्वितीया
शर्धयन्तीम्
शर्धयन्त्यौ
शर्धयन्तीः
तृतीया
शर्धयन्त्या
शर्धयन्तीभ्याम्
शर्धयन्तीभिः
चतुर्थी
शर्धयन्त्यै
शर्धयन्तीभ्याम्
शर्धयन्तीभ्यः
पञ्चमी
शर्धयन्त्याः
शर्धयन्तीभ्याम्
शर्धयन्तीभ्यः
षष्ठी
शर्धयन्त्याः
शर्धयन्त्योः
शर्धयन्तीनाम्
सप्तमी
शर्धयन्त्याम्
शर्धयन्त्योः
शर्धयन्तीषु