शर्करीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शर्करीयम्
शर्करीये
शर्करीयाणि
सम्बोधन
शर्करीय
शर्करीये
शर्करीयाणि
द्वितीया
शर्करीयम्
शर्करीये
शर्करीयाणि
तृतीया
शर्करीयेण
शर्करीयाभ्याम्
शर्करीयैः
चतुर्थी
शर्करीयाय
शर्करीयाभ्याम्
शर्करीयेभ्यः
पञ्चमी
शर्करीयात् / शर्करीयाद्
शर्करीयाभ्याम्
शर्करीयेभ्यः
षष्ठी
शर्करीयस्य
शर्करीययोः
शर्करीयाणाम्
सप्तमी
शर्करीये
शर्करीययोः
शर्करीयेषु
 
एक
द्वि
बहु
प्रथमा
शर्करीयम्
शर्करीये
शर्करीयाणि
सम्बोधन
शर्करीय
शर्करीये
शर्करीयाणि
द्वितीया
शर्करीयम्
शर्करीये
शर्करीयाणि
तृतीया
शर्करीयेण
शर्करीयाभ्याम्
शर्करीयैः
चतुर्थी
शर्करीयाय
शर्करीयाभ्याम्
शर्करीयेभ्यः
पञ्चमी
शर्करीयात् / शर्करीयाद्
शर्करीयाभ्याम्
शर्करीयेभ्यः
षष्ठी
शर्करीयस्य
शर्करीययोः
शर्करीयाणाम्
सप्तमी
शर्करीये
शर्करीययोः
शर्करीयेषु


अन्याः