शर्करावती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शर्करावती
शर्करावत्यौ
शर्करावत्यः
सम्बोधन
शर्करावति
शर्करावत्यौ
शर्करावत्यः
द्वितीया
शर्करावतीम्
शर्करावत्यौ
शर्करावतीः
तृतीया
शर्करावत्या
शर्करावतीभ्याम्
शर्करावतीभिः
चतुर्थी
शर्करावत्यै
शर्करावतीभ्याम्
शर्करावतीभ्यः
पञ्चमी
शर्करावत्याः
शर्करावतीभ्याम्
शर्करावतीभ्यः
षष्ठी
शर्करावत्याः
शर्करावत्योः
शर्करावतीनाम्
सप्तमी
शर्करावत्याम्
शर्करावत्योः
शर्करावतीषु
 
एक
द्वि
बहु
प्रथमा
शर्करावती
शर्करावत्यौ
शर्करावत्यः
सम्बोधन
शर्करावति
शर्करावत्यौ
शर्करावत्यः
द्वितीया
शर्करावतीम्
शर्करावत्यौ
शर्करावतीः
तृतीया
शर्करावत्या
शर्करावतीभ्याम्
शर्करावतीभिः
चतुर्थी
शर्करावत्यै
शर्करावतीभ्याम्
शर्करावतीभ्यः
पञ्चमी
शर्करावत्याः
शर्करावतीभ्याम्
शर्करावतीभ्यः
षष्ठी
शर्करावत्याः
शर्करावत्योः
शर्करावतीनाम्
सप्तमी
शर्करावत्याम्
शर्करावत्योः
शर्करावतीषु


अन्याः