शरीत्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शरीत्री
शरीत्र्यौ
शरीत्र्यः
सम्बोधन
शरीत्रि
शरीत्र्यौ
शरीत्र्यः
द्वितीया
शरीत्रीम्
शरीत्र्यौ
शरीत्रीः
तृतीया
शरीत्र्या
शरीत्रीभ्याम्
शरीत्रीभिः
चतुर्थी
शरीत्र्यै
शरीत्रीभ्याम्
शरीत्रीभ्यः
पञ्चमी
शरीत्र्याः
शरीत्रीभ्याम्
शरीत्रीभ्यः
षष्ठी
शरीत्र्याः
शरीत्र्योः
शरीत्रीणाम्
सप्तमी
शरीत्र्याम्
शरीत्र्योः
शरीत्रीषु
 
एक
द्वि
बहु
प्रथमा
शरीत्री
शरीत्र्यौ
शरीत्र्यः
सम्बोधन
शरीत्रि
शरीत्र्यौ
शरीत्र्यः
द्वितीया
शरीत्रीम्
शरीत्र्यौ
शरीत्रीः
तृतीया
शरीत्र्या
शरीत्रीभ्याम्
शरीत्रीभिः
चतुर्थी
शरीत्र्यै
शरीत्रीभ्याम्
शरीत्रीभ्यः
पञ्चमी
शरीत्र्याः
शरीत्रीभ्याम्
शरीत्रीभ्यः
षष्ठी
शरीत्र्याः
शरीत्र्योः
शरीत्रीणाम्
सप्तमी
शरीत्र्याम्
शरीत्र्योः
शरीत्रीषु


अन्याः