शरित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शरित्री
शरित्र्यौ
शरित्र्यः
सम्बोधन
शरित्रि
शरित्र्यौ
शरित्र्यः
द्वितीया
शरित्रीम्
शरित्र्यौ
शरित्रीः
तृतीया
शरित्र्या
शरित्रीभ्याम्
शरित्रीभिः
चतुर्थी
शरित्र्यै
शरित्रीभ्याम्
शरित्रीभ्यः
पञ्चमी
शरित्र्याः
शरित्रीभ्याम्
शरित्रीभ्यः
षष्ठी
शरित्र्याः
शरित्र्योः
शरित्रीणाम्
सप्तमी
शरित्र्याम्
शरित्र्योः
शरित्रीषु
 
एक
द्वि
बहु
प्रथमा
शरित्री
शरित्र्यौ
शरित्र्यः
सम्बोधन
शरित्रि
शरित्र्यौ
शरित्र्यः
द्वितीया
शरित्रीम्
शरित्र्यौ
शरित्रीः
तृतीया
शरित्र्या
शरित्रीभ्याम्
शरित्रीभिः
चतुर्थी
शरित्र्यै
शरित्रीभ्याम्
शरित्रीभ्यः
पञ्चमी
शरित्र्याः
शरित्रीभ्याम्
शरित्रीभ्यः
षष्ठी
शरित्र्याः
शरित्र्योः
शरित्रीणाम्
सप्तमी
शरित्र्याम्
शरित्र्योः
शरित्रीषु


अन्याः