शरावती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शरावती
शरावत्यौ
शरावत्यः
सम्बोधन
शरावति
शरावत्यौ
शरावत्यः
द्वितीया
शरावतीम्
शरावत्यौ
शरावतीः
तृतीया
शरावत्या
शरावतीभ्याम्
शरावतीभिः
चतुर्थी
शरावत्यै
शरावतीभ्याम्
शरावतीभ्यः
पञ्चमी
शरावत्याः
शरावतीभ्याम्
शरावतीभ्यः
षष्ठी
शरावत्याः
शरावत्योः
शरावतीनाम्
सप्तमी
शरावत्याम्
शरावत्योः
शरावतीषु
 
एक
द्वि
बहु
प्रथमा
शरावती
शरावत्यौ
शरावत्यः
सम्बोधन
शरावति
शरावत्यौ
शरावत्यः
द्वितीया
शरावतीम्
शरावत्यौ
शरावतीः
तृतीया
शरावत्या
शरावतीभ्याम्
शरावतीभिः
चतुर्थी
शरावत्यै
शरावतीभ्याम्
शरावतीभ्यः
पञ्चमी
शरावत्याः
शरावतीभ्याम्
शरावतीभ्यः
षष्ठी
शरावत्याः
शरावत्योः
शरावतीनाम्
सप्तमी
शरावत्याम्
शरावत्योः
शरावतीषु