शरस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शरः
शरसी
शरांसि
सम्बोधन
शरः
शरसी
शरांसि
द्वितीया
शरः
शरसी
शरांसि
तृतीया
शरसा
शरोभ्याम्
शरोभिः
चतुर्थी
शरसे
शरोभ्याम्
शरोभ्यः
पञ्चमी
शरसः
शरोभ्याम्
शरोभ्यः
षष्ठी
शरसः
शरसोः
शरसाम्
सप्तमी
शरसि
शरसोः
शरःसु / शरस्सु
 
एक
द्वि
बहु
प्रथमा
शरः
शरसी
शरांसि
सम्बोधन
शरः
शरसी
शरांसि
द्वितीया
शरः
शरसी
शरांसि
तृतीया
शरसा
शरोभ्याम्
शरोभिः
चतुर्थी
शरसे
शरोभ्याम्
शरोभ्यः
पञ्चमी
शरसः
शरोभ्याम्
शरोभ्यः
षष्ठी
शरसः
शरसोः
शरसाम्
सप्तमी
शरसि
शरसोः
शरःसु / शरस्सु