शरमयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शरमयी
शरमय्यौ
शरमय्यः
सम्बोधन
शरमयि
शरमय्यौ
शरमय्यः
द्वितीया
शरमयीम्
शरमय्यौ
शरमयीः
तृतीया
शरमय्या
शरमयीभ्याम्
शरमयीभिः
चतुर्थी
शरमय्यै
शरमयीभ्याम्
शरमयीभ्यः
पञ्चमी
शरमय्याः
शरमयीभ्याम्
शरमयीभ्यः
षष्ठी
शरमय्याः
शरमय्योः
शरमयीणाम्
सप्तमी
शरमय्याम्
शरमय्योः
शरमयीषु
 
एक
द्वि
बहु
प्रथमा
शरमयी
शरमय्यौ
शरमय्यः
सम्बोधन
शरमयि
शरमय्यौ
शरमय्यः
द्वितीया
शरमयीम्
शरमय्यौ
शरमयीः
तृतीया
शरमय्या
शरमयीभ्याम्
शरमयीभिः
चतुर्थी
शरमय्यै
शरमयीभ्याम्
शरमयीभ्यः
पञ्चमी
शरमय्याः
शरमयीभ्याम्
शरमयीभ्यः
षष्ठी
शरमय्याः
शरमय्योः
शरमयीणाम्
सप्तमी
शरमय्याम्
शरमय्योः
शरमयीषु


अन्याः