शरणार्थिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शरणार्थिनी
शरणार्थिन्यौ
शरणार्थिन्यः
सम्बोधन
शरणार्थिनि
शरणार्थिन्यौ
शरणार्थिन्यः
द्वितीया
शरणार्थिनीम्
शरणार्थिन्यौ
शरणार्थिनीः
तृतीया
शरणार्थिन्या
शरणार्थिनीभ्याम्
शरणार्थिनीभिः
चतुर्थी
शरणार्थिन्यै
शरणार्थिनीभ्याम्
शरणार्थिनीभ्यः
पञ्चमी
शरणार्थिन्याः
शरणार्थिनीभ्याम्
शरणार्थिनीभ्यः
षष्ठी
शरणार्थिन्याः
शरणार्थिन्योः
शरणार्थिनीनाम्
सप्तमी
शरणार्थिन्याम्
शरणार्थिन्योः
शरणार्थिनीषु
 
एक
द्वि
बहु
प्रथमा
शरणार्थिनी
शरणार्थिन्यौ
शरणार्थिन्यः
सम्बोधन
शरणार्थिनि
शरणार्थिन्यौ
शरणार्थिन्यः
द्वितीया
शरणार्थिनीम्
शरणार्थिन्यौ
शरणार्थिनीः
तृतीया
शरणार्थिन्या
शरणार्थिनीभ्याम्
शरणार्थिनीभिः
चतुर्थी
शरणार्थिन्यै
शरणार्थिनीभ्याम्
शरणार्थिनीभ्यः
पञ्चमी
शरणार्थिन्याः
शरणार्थिनीभ्याम्
शरणार्थिनीभ्यः
षष्ठी
शरणार्थिन्याः
शरणार्थिन्योः
शरणार्थिनीनाम्
सप्तमी
शरणार्थिन्याम्
शरणार्थिन्योः
शरणार्थिनीषु


अन्याः