शयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शयित्री
शयित्र्यौ
शयित्र्यः
सम्बोधन
शयित्रि
शयित्र्यौ
शयित्र्यः
द्वितीया
शयित्रीम्
शयित्र्यौ
शयित्रीः
तृतीया
शयित्र्या
शयित्रीभ्याम्
शयित्रीभिः
चतुर्थी
शयित्र्यै
शयित्रीभ्याम्
शयित्रीभ्यः
पञ्चमी
शयित्र्याः
शयित्रीभ्याम्
शयित्रीभ्यः
षष्ठी
शयित्र्याः
शयित्र्योः
शयित्रीणाम्
सप्तमी
शयित्र्याम्
शयित्र्योः
शयित्रीषु
 
एक
द्वि
बहु
प्रथमा
शयित्री
शयित्र्यौ
शयित्र्यः
सम्बोधन
शयित्रि
शयित्र्यौ
शयित्र्यः
द्वितीया
शयित्रीम्
शयित्र्यौ
शयित्रीः
तृतीया
शयित्र्या
शयित्रीभ्याम्
शयित्रीभिः
चतुर्थी
शयित्र्यै
शयित्रीभ्याम्
शयित्रीभ्यः
पञ्चमी
शयित्र्याः
शयित्रीभ्याम्
शयित्रीभ्यः
षष्ठी
शयित्र्याः
शयित्र्योः
शयित्रीणाम्
सप्तमी
शयित्र्याम्
शयित्र्योः
शयित्रीषु


अन्याः