शम्बयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शम्बयित्री
शम्बयित्र्यौ
शम्बयित्र्यः
सम्बोधन
शम्बयित्रि
शम्बयित्र्यौ
शम्बयित्र्यः
द्वितीया
शम्बयित्रीम्
शम्बयित्र्यौ
शम्बयित्रीः
तृतीया
शम्बयित्र्या
शम्बयित्रीभ्याम्
शम्बयित्रीभिः
चतुर्थी
शम्बयित्र्यै
शम्बयित्रीभ्याम्
शम्बयित्रीभ्यः
पञ्चमी
शम्बयित्र्याः
शम्बयित्रीभ्याम्
शम्बयित्रीभ्यः
षष्ठी
शम्बयित्र्याः
शम्बयित्र्योः
शम्बयित्रीणाम्
सप्तमी
शम्बयित्र्याम्
शम्बयित्र्योः
शम्बयित्रीषु
 
एक
द्वि
बहु
प्रथमा
शम्बयित्री
शम्बयित्र्यौ
शम्बयित्र्यः
सम्बोधन
शम्बयित्रि
शम्बयित्र्यौ
शम्बयित्र्यः
द्वितीया
शम्बयित्रीम्
शम्बयित्र्यौ
शम्बयित्रीः
तृतीया
शम्बयित्र्या
शम्बयित्रीभ्याम्
शम्बयित्रीभिः
चतुर्थी
शम्बयित्र्यै
शम्बयित्रीभ्याम्
शम्बयित्रीभ्यः
पञ्चमी
शम्बयित्र्याः
शम्बयित्रीभ्याम्
शम्बयित्रीभ्यः
षष्ठी
शम्बयित्र्याः
शम्बयित्र्योः
शम्बयित्रीणाम्
सप्तमी
शम्बयित्र्याम्
शम्बयित्र्योः
शम्बयित्रीषु


अन्याः