शम्बयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शम्बयन्ती
शम्बयन्त्यौ
शम्बयन्त्यः
सम्बोधन
शम्बयन्ति
शम्बयन्त्यौ
शम्बयन्त्यः
द्वितीया
शम्बयन्तीम्
शम्बयन्त्यौ
शम्बयन्तीः
तृतीया
शम्बयन्त्या
शम्बयन्तीभ्याम्
शम्बयन्तीभिः
चतुर्थी
शम्बयन्त्यै
शम्बयन्तीभ्याम्
शम्बयन्तीभ्यः
पञ्चमी
शम्बयन्त्याः
शम्बयन्तीभ्याम्
शम्बयन्तीभ्यः
षष्ठी
शम्बयन्त्याः
शम्बयन्त्योः
शम्बयन्तीनाम्
सप्तमी
शम्बयन्त्याम्
शम्बयन्त्योः
शम्बयन्तीषु
 
एक
द्वि
बहु
प्रथमा
शम्बयन्ती
शम्बयन्त्यौ
शम्बयन्त्यः
सम्बोधन
शम्बयन्ति
शम्बयन्त्यौ
शम्बयन्त्यः
द्वितीया
शम्बयन्तीम्
शम्बयन्त्यौ
शम्बयन्तीः
तृतीया
शम्बयन्त्या
शम्बयन्तीभ्याम्
शम्बयन्तीभिः
चतुर्थी
शम्बयन्त्यै
शम्बयन्तीभ्याम्
शम्बयन्तीभ्यः
पञ्चमी
शम्बयन्त्याः
शम्बयन्तीभ्याम्
शम्बयन्तीभ्यः
षष्ठी
शम्बयन्त्याः
शम्बयन्त्योः
शम्बयन्तीनाम्
सप्तमी
शम्बयन्त्याम्
शम्बयन्त्योः
शम्बयन्तीषु