शमीवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शमीवती
शमीवत्यौ
शमीवत्यः
सम्बोधन
शमीवति
शमीवत्यौ
शमीवत्यः
द्वितीया
शमीवतीम्
शमीवत्यौ
शमीवतीः
तृतीया
शमीवत्या
शमीवतीभ्याम्
शमीवतीभिः
चतुर्थी
शमीवत्यै
शमीवतीभ्याम्
शमीवतीभ्यः
पञ्चमी
शमीवत्याः
शमीवतीभ्याम्
शमीवतीभ्यः
षष्ठी
शमीवत्याः
शमीवत्योः
शमीवतीनाम्
सप्तमी
शमीवत्याम्
शमीवत्योः
शमीवतीषु
 
एक
द्वि
बहु
प्रथमा
शमीवती
शमीवत्यौ
शमीवत्यः
सम्बोधन
शमीवति
शमीवत्यौ
शमीवत्यः
द्वितीया
शमीवतीम्
शमीवत्यौ
शमीवतीः
तृतीया
शमीवत्या
शमीवतीभ्याम्
शमीवतीभिः
चतुर्थी
शमीवत्यै
शमीवतीभ्याम्
शमीवतीभ्यः
पञ्चमी
शमीवत्याः
शमीवतीभ्याम्
शमीवतीभ्यः
षष्ठी
शमीवत्याः
शमीवत्योः
शमीवतीनाम्
सप्तमी
शमीवत्याम्
शमीवत्योः
शमीवतीषु


अन्याः