शमवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शमवती
शमवत्यौ
शमवत्यः
सम्बोधन
शमवति
शमवत्यौ
शमवत्यः
द्वितीया
शमवतीम्
शमवत्यौ
शमवतीः
तृतीया
शमवत्या
शमवतीभ्याम्
शमवतीभिः
चतुर्थी
शमवत्यै
शमवतीभ्याम्
शमवतीभ्यः
पञ्चमी
शमवत्याः
शमवतीभ्याम्
शमवतीभ्यः
षष्ठी
शमवत्याः
शमवत्योः
शमवतीनाम्
सप्तमी
शमवत्याम्
शमवत्योः
शमवतीषु
 
एक
द्वि
बहु
प्रथमा
शमवती
शमवत्यौ
शमवत्यः
सम्बोधन
शमवति
शमवत्यौ
शमवत्यः
द्वितीया
शमवतीम्
शमवत्यौ
शमवतीः
तृतीया
शमवत्या
शमवतीभ्याम्
शमवतीभिः
चतुर्थी
शमवत्यै
शमवतीभ्याम्
शमवतीभ्यः
पञ्चमी
शमवत्याः
शमवतीभ्याम्
शमवतीभ्यः
षष्ठी
शमवत्याः
शमवत्योः
शमवतीनाम्
सप्तमी
शमवत्याम्
शमवत्योः
शमवतीषु


अन्याः