शब्द् धातुरूपाणि - शब्दँ भाषणे शब्दक्रियायाम् उपसर्गादाविष्कारे च - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शब्द्यते
शब्द्येते
शब्द्यन्ते
मध्यम
शब्द्यसे
शब्द्येथे
शब्द्यध्वे
उत्तम
शब्द्ये
शब्द्यावहे
शब्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दयाञ्चक्रे / शब्दयांचक्रे / शब्दयाम्बभूवे / शब्दयांबभूवे / शब्दयामाहे
शब्दयाञ्चक्राते / शब्दयांचक्राते / शब्दयाम्बभूवाते / शब्दयांबभूवाते / शब्दयामासाते
शब्दयाञ्चक्रिरे / शब्दयांचक्रिरे / शब्दयाम्बभूविरे / शब्दयांबभूविरे / शब्दयामासिरे
मध्यम
शब्दयाञ्चकृषे / शब्दयांचकृषे / शब्दयाम्बभूविषे / शब्दयांबभूविषे / शब्दयामासिषे
शब्दयाञ्चक्राथे / शब्दयांचक्राथे / शब्दयाम्बभूवाथे / शब्दयांबभूवाथे / शब्दयामासाथे
शब्दयाञ्चकृढ्वे / शब्दयांचकृढ्वे / शब्दयाम्बभूविध्वे / शब्दयांबभूविध्वे / शब्दयाम्बभूविढ्वे / शब्दयांबभूविढ्वे / शब्दयामासिध्वे
उत्तम
शब्दयाञ्चक्रे / शब्दयांचक्रे / शब्दयाम्बभूवे / शब्दयांबभूवे / शब्दयामाहे
शब्दयाञ्चकृवहे / शब्दयांचकृवहे / शब्दयाम्बभूविवहे / शब्दयांबभूविवहे / शब्दयामासिवहे
शब्दयाञ्चकृमहे / शब्दयांचकृमहे / शब्दयाम्बभूविमहे / शब्दयांबभूविमहे / शब्दयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दिता / शब्दयिता
शब्दितारौ / शब्दयितारौ
शब्दितारः / शब्दयितारः
मध्यम
शब्दितासे / शब्दयितासे
शब्दितासाथे / शब्दयितासाथे
शब्दिताध्वे / शब्दयिताध्वे
उत्तम
शब्दिताहे / शब्दयिताहे
शब्दितास्वहे / शब्दयितास्वहे
शब्दितास्महे / शब्दयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दिष्यते / शब्दयिष्यते
शब्दिष्येते / शब्दयिष्येते
शब्दिष्यन्ते / शब्दयिष्यन्ते
मध्यम
शब्दिष्यसे / शब्दयिष्यसे
शब्दिष्येथे / शब्दयिष्येथे
शब्दिष्यध्वे / शब्दयिष्यध्वे
उत्तम
शब्दिष्ये / शब्दयिष्ये
शब्दिष्यावहे / शब्दयिष्यावहे
शब्दिष्यामहे / शब्दयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शब्द्यताम्
शब्द्येताम्
शब्द्यन्ताम्
मध्यम
शब्द्यस्व
शब्द्येथाम्
शब्द्यध्वम्
उत्तम
शब्द्यै
शब्द्यावहै
शब्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशब्द्यत
अशब्द्येताम्
अशब्द्यन्त
मध्यम
अशब्द्यथाः
अशब्द्येथाम्
अशब्द्यध्वम्
उत्तम
अशब्द्ये
अशब्द्यावहि
अशब्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शब्द्येत
शब्द्येयाताम्
शब्द्येरन्
मध्यम
शब्द्येथाः
शब्द्येयाथाम्
शब्द्येध्वम्
उत्तम
शब्द्येय
शब्द्येवहि
शब्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शब्दिषीष्ट / शब्दयिषीष्ट
शब्दिषीयास्ताम् / शब्दयिषीयास्ताम्
शब्दिषीरन् / शब्दयिषीरन्
मध्यम
शब्दिषीष्ठाः / शब्दयिषीष्ठाः
शब्दिषीयास्थाम् / शब्दयिषीयास्थाम्
शब्दिषीध्वम् / शब्दयिषीढ्वम् / शब्दयिषीध्वम्
उत्तम
शब्दिषीय / शब्दयिषीय
शब्दिषीवहि / शब्दयिषीवहि
शब्दिषीमहि / शब्दयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशब्दि
अशब्दिषाताम् / अशब्दयिषाताम्
अशब्दिषत / अशब्दयिषत
मध्यम
अशब्दिष्ठाः / अशब्दयिष्ठाः
अशब्दिषाथाम् / अशब्दयिषाथाम्
अशब्दिढ्वम् / अशब्दयिढ्वम् / अशब्दयिध्वम्
उत्तम
अशब्दिषि / अशब्दयिषि
अशब्दिष्वहि / अशब्दयिष्वहि
अशब्दिष्महि / अशब्दयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशब्दिष्यत / अशब्दयिष्यत
अशब्दिष्येताम् / अशब्दयिष्येताम्
अशब्दिष्यन्त / अशब्दयिष्यन्त
मध्यम
अशब्दिष्यथाः / अशब्दयिष्यथाः
अशब्दिष्येथाम् / अशब्दयिष्येथाम्
अशब्दिष्यध्वम् / अशब्दयिष्यध्वम्
उत्तम
अशब्दिष्ये / अशब्दयिष्ये
अशब्दिष्यावहि / अशब्दयिष्यावहि
अशब्दिष्यामहि / अशब्दयिष्यामहि