शब्द् धातुरूपाणि - शब्दँ भाषणे शब्दक्रियायाम् उपसर्गादाविष्कारे च - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शब्दयति
शब्दयतः
शब्दयन्ति
मध्यम
शब्दयसि
शब्दयथः
शब्दयथ
उत्तम
शब्दयामि
शब्दयावः
शब्दयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शब्दयते
शब्दयेते
शब्दयन्ते
मध्यम
शब्दयसे
शब्दयेथे
शब्दयध्वे
उत्तम
शब्दये
शब्दयावहे
शब्दयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शब्दयाञ्चकार / शब्दयांचकार / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चक्रतुः / शब्दयांचक्रतुः / शब्दयाम्बभूवतुः / शब्दयांबभूवतुः / शब्दयामासतुः
शब्दयाञ्चक्रुः / शब्दयांचक्रुः / शब्दयाम्बभूवुः / शब्दयांबभूवुः / शब्दयामासुः
मध्यम
शब्दयाञ्चकर्थ / शब्दयांचकर्थ / शब्दयाम्बभूविथ / शब्दयांबभूविथ / शब्दयामासिथ
शब्दयाञ्चक्रथुः / शब्दयांचक्रथुः / शब्दयाम्बभूवथुः / शब्दयांबभूवथुः / शब्दयामासथुः
शब्दयाञ्चक्र / शब्दयांचक्र / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
उत्तम
शब्दयाञ्चकर / शब्दयांचकर / शब्दयाञ्चकार / शब्दयांचकार / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चकृव / शब्दयांचकृव / शब्दयाम्बभूविव / शब्दयांबभूविव / शब्दयामासिव
शब्दयाञ्चकृम / शब्दयांचकृम / शब्दयाम्बभूविम / शब्दयांबभूविम / शब्दयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शब्दयाञ्चक्रे / शब्दयांचक्रे / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चक्राते / शब्दयांचक्राते / शब्दयाम्बभूवतुः / शब्दयांबभूवतुः / शब्दयामासतुः
शब्दयाञ्चक्रिरे / शब्दयांचक्रिरे / शब्दयाम्बभूवुः / शब्दयांबभूवुः / शब्दयामासुः
मध्यम
शब्दयाञ्चकृषे / शब्दयांचकृषे / शब्दयाम्बभूविथ / शब्दयांबभूविथ / शब्दयामासिथ
शब्दयाञ्चक्राथे / शब्दयांचक्राथे / शब्दयाम्बभूवथुः / शब्दयांबभूवथुः / शब्दयामासथुः
शब्दयाञ्चकृढ्वे / शब्दयांचकृढ्वे / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
उत्तम
शब्दयाञ्चक्रे / शब्दयांचक्रे / शब्दयाम्बभूव / शब्दयांबभूव / शब्दयामास
शब्दयाञ्चकृवहे / शब्दयांचकृवहे / शब्दयाम्बभूविव / शब्दयांबभूविव / शब्दयामासिव
शब्दयाञ्चकृमहे / शब्दयांचकृमहे / शब्दयाम्बभूविम / शब्दयांबभूविम / शब्दयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शब्दयिता
शब्दयितारौ
शब्दयितारः
मध्यम
शब्दयितासि
शब्दयितास्थः
शब्दयितास्थ
उत्तम
शब्दयितास्मि
शब्दयितास्वः
शब्दयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शब्दयिता
शब्दयितारौ
शब्दयितारः
मध्यम
शब्दयितासे
शब्दयितासाथे
शब्दयिताध्वे
उत्तम
शब्दयिताहे
शब्दयितास्वहे
शब्दयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शब्दयिष्यति
शब्दयिष्यतः
शब्दयिष्यन्ति
मध्यम
शब्दयिष्यसि
शब्दयिष्यथः
शब्दयिष्यथ
उत्तम
शब्दयिष्यामि
शब्दयिष्यावः
शब्दयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शब्दयिष्यते
शब्दयिष्येते
शब्दयिष्यन्ते
मध्यम
शब्दयिष्यसे
शब्दयिष्येथे
शब्दयिष्यध्वे
उत्तम
शब्दयिष्ये
शब्दयिष्यावहे
शब्दयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शब्दयतात् / शब्दयताद् / शब्दयतु
शब्दयताम्
शब्दयन्तु
मध्यम
शब्दयतात् / शब्दयताद् / शब्दय
शब्दयतम्
शब्दयत
उत्तम
शब्दयानि
शब्दयाव
शब्दयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शब्दयताम्
शब्दयेताम्
शब्दयन्ताम्
मध्यम
शब्दयस्व
शब्दयेथाम्
शब्दयध्वम्
उत्तम
शब्दयै
शब्दयावहै
शब्दयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशब्दयत् / अशब्दयद्
अशब्दयताम्
अशब्दयन्
मध्यम
अशब्दयः
अशब्दयतम्
अशब्दयत
उत्तम
अशब्दयम्
अशब्दयाव
अशब्दयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशब्दयत
अशब्दयेताम्
अशब्दयन्त
मध्यम
अशब्दयथाः
अशब्दयेथाम्
अशब्दयध्वम्
उत्तम
अशब्दये
अशब्दयावहि
अशब्दयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शब्दयेत् / शब्दयेद्
शब्दयेताम्
शब्दयेयुः
मध्यम
शब्दयेः
शब्दयेतम्
शब्दयेत
उत्तम
शब्दयेयम्
शब्दयेव
शब्दयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शब्दयेत
शब्दयेयाताम्
शब्दयेरन्
मध्यम
शब्दयेथाः
शब्दयेयाथाम्
शब्दयेध्वम्
उत्तम
शब्दयेय
शब्दयेवहि
शब्दयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शब्द्यात् / शब्द्याद्
शब्द्यास्ताम्
शब्द्यासुः
मध्यम
शब्द्याः
शब्द्यास्तम्
शब्द्यास्त
उत्तम
शब्द्यासम्
शब्द्यास्व
शब्द्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शब्दयिषीष्ट
शब्दयिषीयास्ताम्
शब्दयिषीरन्
मध्यम
शब्दयिषीष्ठाः
शब्दयिषीयास्थाम्
शब्दयिषीढ्वम् / शब्दयिषीध्वम्
उत्तम
शब्दयिषीय
शब्दयिषीवहि
शब्दयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशशब्दत् / अशशब्दद्
अशशब्दताम्
अशशब्दन्
मध्यम
अशशब्दः
अशशब्दतम्
अशशब्दत
उत्तम
अशशब्दम्
अशशब्दाव
अशशब्दाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशशब्दत
अशशब्देताम्
अशशब्दन्त
मध्यम
अशशब्दथाः
अशशब्देथाम्
अशशब्दध्वम्
उत्तम
अशशब्दे
अशशब्दावहि
अशशब्दामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशब्दयिष्यत् / अशब्दयिष्यद्
अशब्दयिष्यताम्
अशब्दयिष्यन्
मध्यम
अशब्दयिष्यः
अशब्दयिष्यतम्
अशब्दयिष्यत
उत्तम
अशब्दयिष्यम्
अशब्दयिष्याव
अशब्दयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशब्दयिष्यत
अशब्दयिष्येताम्
अशब्दयिष्यन्त
मध्यम
अशब्दयिष्यथाः
अशब्दयिष्येथाम्
अशब्दयिष्यध्वम्
उत्तम
अशब्दयिष्ये
अशब्दयिष्यावहि
अशब्दयिष्यामहि