शब्दयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शब्दयित्री
शब्दयित्र्यौ
शब्दयित्र्यः
सम्बोधन
शब्दयित्रि
शब्दयित्र्यौ
शब्दयित्र्यः
द्वितीया
शब्दयित्रीम्
शब्दयित्र्यौ
शब्दयित्रीः
तृतीया
शब्दयित्र्या
शब्दयित्रीभ्याम्
शब्दयित्रीभिः
चतुर्थी
शब्दयित्र्यै
शब्दयित्रीभ्याम्
शब्दयित्रीभ्यः
पञ्चमी
शब्दयित्र्याः
शब्दयित्रीभ्याम्
शब्दयित्रीभ्यः
षष्ठी
शब्दयित्र्याः
शब्दयित्र्योः
शब्दयित्रीणाम्
सप्तमी
शब्दयित्र्याम्
शब्दयित्र्योः
शब्दयित्रीषु
 
एक
द्वि
बहु
प्रथमा
शब्दयित्री
शब्दयित्र्यौ
शब्दयित्र्यः
सम्बोधन
शब्दयित्रि
शब्दयित्र्यौ
शब्दयित्र्यः
द्वितीया
शब्दयित्रीम्
शब्दयित्र्यौ
शब्दयित्रीः
तृतीया
शब्दयित्र्या
शब्दयित्रीभ्याम्
शब्दयित्रीभिः
चतुर्थी
शब्दयित्र्यै
शब्दयित्रीभ्याम्
शब्दयित्रीभ्यः
पञ्चमी
शब्दयित्र्याः
शब्दयित्रीभ्याम्
शब्दयित्रीभ्यः
षष्ठी
शब्दयित्र्याः
शब्दयित्र्योः
शब्दयित्रीणाम्
सप्तमी
शब्दयित्र्याम्
शब्दयित्र्योः
शब्दयित्रीषु


अन्याः