शबरी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शबरी
शबर्यौ
शबर्यः
सम्बोधन
शबरि
शबर्यौ
शबर्यः
द्वितीया
शबरीम्
शबर्यौ
शबरीः
तृतीया
शबर्या
शबरीभ्याम्
शबरीभिः
चतुर्थी
शबर्यै
शबरीभ्याम्
शबरीभ्यः
पञ्चमी
शबर्याः
शबरीभ्याम्
शबरीभ्यः
षष्ठी
शबर्याः
शबर्योः
शबरीणाम्
सप्तमी
शबर्याम्
शबर्योः
शबरीषु
 
एक
द्वि
बहु
प्रथमा
शबरी
शबर्यौ
शबर्यः
सम्बोधन
शबरि
शबर्यौ
शबर्यः
द्वितीया
शबरीम्
शबर्यौ
शबरीः
तृतीया
शबर्या
शबरीभ्याम्
शबरीभिः
चतुर्थी
शबर्यै
शबरीभ्याम्
शबरीभ्यः
पञ्चमी
शबर्याः
शबरीभ्याम्
शबरीभ्यः
षष्ठी
शबर्याः
शबर्योः
शबरीणाम्
सप्तमी
शबर्याम्
शबर्योः
शबरीषु