शप्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शप्यन्ती
शप्यन्त्यौ
शप्यन्त्यः
सम्बोधन
शप्यन्ति
शप्यन्त्यौ
शप्यन्त्यः
द्वितीया
शप्यन्तीम्
शप्यन्त्यौ
शप्यन्तीः
तृतीया
शप्यन्त्या
शप्यन्तीभ्याम्
शप्यन्तीभिः
चतुर्थी
शप्यन्त्यै
शप्यन्तीभ्याम्
शप्यन्तीभ्यः
पञ्चमी
शप्यन्त्याः
शप्यन्तीभ्याम्
शप्यन्तीभ्यः
षष्ठी
शप्यन्त्याः
शप्यन्त्योः
शप्यन्तीनाम्
सप्तमी
शप्यन्त्याम्
शप्यन्त्योः
शप्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
शप्यन्ती
शप्यन्त्यौ
शप्यन्त्यः
सम्बोधन
शप्यन्ति
शप्यन्त्यौ
शप्यन्त्यः
द्वितीया
शप्यन्तीम्
शप्यन्त्यौ
शप्यन्तीः
तृतीया
शप्यन्त्या
शप्यन्तीभ्याम्
शप्यन्तीभिः
चतुर्थी
शप्यन्त्यै
शप्यन्तीभ्याम्
शप्यन्तीभ्यः
पञ्चमी
शप्यन्त्याः
शप्यन्तीभ्याम्
शप्यन्तीभ्यः
षष्ठी
शप्यन्त्याः
शप्यन्त्योः
शप्यन्तीनाम्
सप्तमी
शप्यन्त्याम्
शप्यन्त्योः
शप्यन्तीषु