शप्त्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शप्त्री
शप्त्र्यौ
शप्त्र्यः
सम्बोधन
शप्त्रि
शप्त्र्यौ
शप्त्र्यः
द्वितीया
शप्त्रीम्
शप्त्र्यौ
शप्त्रीः
तृतीया
शप्त्र्या
शप्त्रीभ्याम्
शप्त्रीभिः
चतुर्थी
शप्त्र्यै
शप्त्रीभ्याम्
शप्त्रीभ्यः
पञ्चमी
शप्त्र्याः
शप्त्रीभ्याम्
शप्त्रीभ्यः
षष्ठी
शप्त्र्याः
शप्त्र्योः
शप्त्रीणाम्
सप्तमी
शप्त्र्याम्
शप्त्र्योः
शप्त्रीषु
 
एक
द्वि
बहु
प्रथमा
शप्त्री
शप्त्र्यौ
शप्त्र्यः
सम्बोधन
शप्त्रि
शप्त्र्यौ
शप्त्र्यः
द्वितीया
शप्त्रीम्
शप्त्र्यौ
शप्त्रीः
तृतीया
शप्त्र्या
शप्त्रीभ्याम्
शप्त्रीभिः
चतुर्थी
शप्त्र्यै
शप्त्रीभ्याम्
शप्त्रीभ्यः
पञ्चमी
शप्त्र्याः
शप्त्रीभ्याम्
शप्त्रीभ्यः
षष्ठी
शप्त्र्याः
शप्त्र्योः
शप्त्रीणाम्
सप्तमी
शप्त्र्याम्
शप्त्र्योः
शप्त्रीषु


अन्याः