शपन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शपन्ती
शपन्त्यौ
शपन्त्यः
सम्बोधन
शपन्ति
शपन्त्यौ
शपन्त्यः
द्वितीया
शपन्तीम्
शपन्त्यौ
शपन्तीः
तृतीया
शपन्त्या
शपन्तीभ्याम्
शपन्तीभिः
चतुर्थी
शपन्त्यै
शपन्तीभ्याम्
शपन्तीभ्यः
पञ्चमी
शपन्त्याः
शपन्तीभ्याम्
शपन्तीभ्यः
षष्ठी
शपन्त्याः
शपन्त्योः
शपन्तीनाम्
सप्तमी
शपन्त्याम्
शपन्त्योः
शपन्तीषु
 
एक
द्वि
बहु
प्रथमा
शपन्ती
शपन्त्यौ
शपन्त्यः
सम्बोधन
शपन्ति
शपन्त्यौ
शपन्त्यः
द्वितीया
शपन्तीम्
शपन्त्यौ
शपन्तीः
तृतीया
शपन्त्या
शपन्तीभ्याम्
शपन्तीभिः
चतुर्थी
शपन्त्यै
शपन्तीभ्याम्
शपन्तीभ्यः
पञ्चमी
शपन्त्याः
शपन्तीभ्याम्
शपन्तीभ्यः
षष्ठी
शपन्त्याः
शपन्त्योः
शपन्तीनाम्
सप्तमी
शपन्त्याम्
शपन्त्योः
शपन्तीषु