शत्त्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शत्त्री
शत्त्र्यौ
शत्त्र्यः
सम्बोधन
शत्त्रि
शत्त्र्यौ
शत्त्र्यः
द्वितीया
शत्त्रीम्
शत्त्र्यौ
शत्त्रीः
तृतीया
शत्त्र्या
शत्त्रीभ्याम्
शत्त्रीभिः
चतुर्थी
शत्त्र्यै
शत्त्रीभ्याम्
शत्त्रीभ्यः
पञ्चमी
शत्त्र्याः
शत्त्रीभ्याम्
शत्त्रीभ्यः
षष्ठी
शत्त्र्याः
शत्त्र्योः
शत्त्रीणाम्
सप्तमी
शत्त्र्याम्
शत्त्र्योः
शत्त्रीषु
 
एक
द्वि
बहु
प्रथमा
शत्त्री
शत्त्र्यौ
शत्त्र्यः
सम्बोधन
शत्त्रि
शत्त्र्यौ
शत्त्र्यः
द्वितीया
शत्त्रीम्
शत्त्र्यौ
शत्त्रीः
तृतीया
शत्त्र्या
शत्त्रीभ्याम्
शत्त्रीभिः
चतुर्थी
शत्त्र्यै
शत्त्रीभ्याम्
शत्त्रीभ्यः
पञ्चमी
शत्त्र्याः
शत्त्रीभ्याम्
शत्त्रीभ्यः
षष्ठी
शत्त्र्याः
शत्त्र्योः
शत्त्रीणाम्
सप्तमी
शत्त्र्याम्
शत्त्र्योः
शत्त्रीषु


अन्याः