शतपुत्रत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शतपुत्रत्वम्
शतपुत्रत्वे
शतपुत्रत्वानि
सम्बोधन
शतपुत्रत्व
शतपुत्रत्वे
शतपुत्रत्वानि
द्वितीया
शतपुत्रत्वम्
शतपुत्रत्वे
शतपुत्रत्वानि
तृतीया
शतपुत्रत्वेन
शतपुत्रत्वाभ्याम्
शतपुत्रत्वैः
चतुर्थी
शतपुत्रत्वाय
शतपुत्रत्वाभ्याम्
शतपुत्रत्वेभ्यः
पञ्चमी
शतपुत्रत्वात् / शतपुत्रत्वाद्
शतपुत्रत्वाभ्याम्
शतपुत्रत्वेभ्यः
षष्ठी
शतपुत्रत्वस्य
शतपुत्रत्वयोः
शतपुत्रत्वानाम्
सप्तमी
शतपुत्रत्वे
शतपुत्रत्वयोः
शतपुत्रत्वेषु
 
एक
द्वि
बहु
प्रथमा
शतपुत्रत्वम्
शतपुत्रत्वे
शतपुत्रत्वानि
सम्बोधन
शतपुत्रत्व
शतपुत्रत्वे
शतपुत्रत्वानि
द्वितीया
शतपुत्रत्वम्
शतपुत्रत्वे
शतपुत्रत्वानि
तृतीया
शतपुत्रत्वेन
शतपुत्रत्वाभ्याम्
शतपुत्रत्वैः
चतुर्थी
शतपुत्रत्वाय
शतपुत्रत्वाभ्याम्
शतपुत्रत्वेभ्यः
पञ्चमी
शतपुत्रत्वात् / शतपुत्रत्वाद्
शतपुत्रत्वाभ्याम्
शतपुत्रत्वेभ्यः
षष्ठी
शतपुत्रत्वस्य
शतपुत्रत्वयोः
शतपुत्रत्वानाम्
सप्तमी
शतपुत्रत्वे
शतपुत्रत्वयोः
शतपुत्रत्वेषु