शतक्रत्वी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शतक्रत्वी
शतक्रत्व्यौ
शतक्रत्व्यः
सम्बोधन
शतक्रत्वि
शतक्रत्व्यौ
शतक्रत्व्यः
द्वितीया
शतक्रत्वीम्
शतक्रत्व्यौ
शतक्रत्वीः
तृतीया
शतक्रत्व्या
शतक्रत्वीभ्याम्
शतक्रत्वीभिः
चतुर्थी
शतक्रत्व्यै
शतक्रत्वीभ्याम्
शतक्रत्वीभ्यः
पञ्चमी
शतक्रत्व्याः
शतक्रत्वीभ्याम्
शतक्रत्वीभ्यः
षष्ठी
शतक्रत्व्याः
शतक्रत्व्योः
शतक्रत्वीनाम्
सप्तमी
शतक्रत्व्याम्
शतक्रत्व्योः
शतक्रत्वीषु
 
एक
द्वि
बहु
प्रथमा
शतक्रत्वी
शतक्रत्व्यौ
शतक्रत्व्यः
सम्बोधन
शतक्रत्वि
शतक्रत्व्यौ
शतक्रत्व्यः
द्वितीया
शतक्रत्वीम्
शतक्रत्व्यौ
शतक्रत्वीः
तृतीया
शतक्रत्व्या
शतक्रत्वीभ्याम्
शतक्रत्वीभिः
चतुर्थी
शतक्रत्व्यै
शतक्रत्वीभ्याम्
शतक्रत्वीभ्यः
पञ्चमी
शतक्रत्व्याः
शतक्रत्वीभ्याम्
शतक्रत्वीभ्यः
षष्ठी
शतक्रत्व्याः
शतक्रत्व्योः
शतक्रत्वीनाम्
सप्तमी
शतक्रत्व्याम्
शतक्रत्व्योः
शतक्रत्वीषु