शण्डित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शण्डित्री
शण्डित्र्यौ
शण्डित्र्यः
सम्बोधन
शण्डित्रि
शण्डित्र्यौ
शण्डित्र्यः
द्वितीया
शण्डित्रीम्
शण्डित्र्यौ
शण्डित्रीः
तृतीया
शण्डित्र्या
शण्डित्रीभ्याम्
शण्डित्रीभिः
चतुर्थी
शण्डित्र्यै
शण्डित्रीभ्याम्
शण्डित्रीभ्यः
पञ्चमी
शण्डित्र्याः
शण्डित्रीभ्याम्
शण्डित्रीभ्यः
षष्ठी
शण्डित्र्याः
शण्डित्र्योः
शण्डित्रीणाम्
सप्तमी
शण्डित्र्याम्
शण्डित्र्योः
शण्डित्रीषु
 
एक
द्वि
बहु
प्रथमा
शण्डित्री
शण्डित्र्यौ
शण्डित्र्यः
सम्बोधन
शण्डित्रि
शण्डित्र्यौ
शण्डित्र्यः
द्वितीया
शण्डित्रीम्
शण्डित्र्यौ
शण्डित्रीः
तृतीया
शण्डित्र्या
शण्डित्रीभ्याम्
शण्डित्रीभिः
चतुर्थी
शण्डित्र्यै
शण्डित्रीभ्याम्
शण्डित्रीभ्यः
पञ्चमी
शण्डित्र्याः
शण्डित्रीभ्याम्
शण्डित्रीभ्यः
षष्ठी
शण्डित्र्याः
शण्डित्र्योः
शण्डित्रीणाम्
सप्तमी
शण्डित्र्याम्
शण्डित्र्योः
शण्डित्रीषु


अन्याः