शणित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शणित्री
शणित्र्यौ
शणित्र्यः
सम्बोधन
शणित्रि
शणित्र्यौ
शणित्र्यः
द्वितीया
शणित्रीम्
शणित्र्यौ
शणित्रीः
तृतीया
शणित्र्या
शणित्रीभ्याम्
शणित्रीभिः
चतुर्थी
शणित्र्यै
शणित्रीभ्याम्
शणित्रीभ्यः
पञ्चमी
शणित्र्याः
शणित्रीभ्याम्
शणित्रीभ्यः
षष्ठी
शणित्र्याः
शणित्र्योः
शणित्रीणाम्
सप्तमी
शणित्र्याम्
शणित्र्योः
शणित्रीषु
 
एक
द्वि
बहु
प्रथमा
शणित्री
शणित्र्यौ
शणित्र्यः
सम्बोधन
शणित्रि
शणित्र्यौ
शणित्र्यः
द्वितीया
शणित्रीम्
शणित्र्यौ
शणित्रीः
तृतीया
शणित्र्या
शणित्रीभ्याम्
शणित्रीभिः
चतुर्थी
शणित्र्यै
शणित्रीभ्याम्
शणित्रीभ्यः
पञ्चमी
शणित्र्याः
शणित्रीभ्याम्
शणित्रीभ्यः
षष्ठी
शणित्र्याः
शणित्र्योः
शणित्रीणाम्
सप्तमी
शणित्र्याम्
शणित्र्योः
शणित्रीषु


अन्याः