शणन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शणन्ती
शणन्त्यौ
शणन्त्यः
सम्बोधन
शणन्ति
शणन्त्यौ
शणन्त्यः
द्वितीया
शणन्तीम्
शणन्त्यौ
शणन्तीः
तृतीया
शणन्त्या
शणन्तीभ्याम्
शणन्तीभिः
चतुर्थी
शणन्त्यै
शणन्तीभ्याम्
शणन्तीभ्यः
पञ्चमी
शणन्त्याः
शणन्तीभ्याम्
शणन्तीभ्यः
षष्ठी
शणन्त्याः
शणन्त्योः
शणन्तीनाम्
सप्तमी
शणन्त्याम्
शणन्त्योः
शणन्तीषु
 
एक
द्वि
बहु
प्रथमा
शणन्ती
शणन्त्यौ
शणन्त्यः
सम्बोधन
शणन्ति
शणन्त्यौ
शणन्त्यः
द्वितीया
शणन्तीम्
शणन्त्यौ
शणन्तीः
तृतीया
शणन्त्या
शणन्तीभ्याम्
शणन्तीभिः
चतुर्थी
शणन्त्यै
शणन्तीभ्याम्
शणन्तीभ्यः
पञ्चमी
शणन्त्याः
शणन्तीभ्याम्
शणन्तीभ्यः
षष्ठी
शणन्त्याः
शणन्त्योः
शणन्तीनाम्
सप्तमी
शणन्त्याम्
शणन्त्योः
शणन्तीषु