शठित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शठित्री
शठित्र्यौ
शठित्र्यः
सम्बोधन
शठित्रि
शठित्र्यौ
शठित्र्यः
द्वितीया
शठित्रीम्
शठित्र्यौ
शठित्रीः
तृतीया
शठित्र्या
शठित्रीभ्याम्
शठित्रीभिः
चतुर्थी
शठित्र्यै
शठित्रीभ्याम्
शठित्रीभ्यः
पञ्चमी
शठित्र्याः
शठित्रीभ्याम्
शठित्रीभ्यः
षष्ठी
शठित्र्याः
शठित्र्योः
शठित्रीणाम्
सप्तमी
शठित्र्याम्
शठित्र्योः
शठित्रीषु
 
एक
द्वि
बहु
प्रथमा
शठित्री
शठित्र्यौ
शठित्र्यः
सम्बोधन
शठित्रि
शठित्र्यौ
शठित्र्यः
द्वितीया
शठित्रीम्
शठित्र्यौ
शठित्रीः
तृतीया
शठित्र्या
शठित्रीभ्याम्
शठित्रीभिः
चतुर्थी
शठित्र्यै
शठित्रीभ्याम्
शठित्रीभ्यः
पञ्चमी
शठित्र्याः
शठित्रीभ्याम्
शठित्रीभ्यः
षष्ठी
शठित्र्याः
शठित्र्योः
शठित्रीणाम्
सप्तमी
शठित्र्याम्
शठित्र्योः
शठित्रीषु


अन्याः