शठयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शठयित्री
शठयित्र्यौ
शठयित्र्यः
सम्बोधन
शठयित्रि
शठयित्र्यौ
शठयित्र्यः
द्वितीया
शठयित्रीम्
शठयित्र्यौ
शठयित्रीः
तृतीया
शठयित्र्या
शठयित्रीभ्याम्
शठयित्रीभिः
चतुर्थी
शठयित्र्यै
शठयित्रीभ्याम्
शठयित्रीभ्यः
पञ्चमी
शठयित्र्याः
शठयित्रीभ्याम्
शठयित्रीभ्यः
षष्ठी
शठयित्र्याः
शठयित्र्योः
शठयित्रीणाम्
सप्तमी
शठयित्र्याम्
शठयित्र्योः
शठयित्रीषु
 
एक
द्वि
बहु
प्रथमा
शठयित्री
शठयित्र्यौ
शठयित्र्यः
सम्बोधन
शठयित्रि
शठयित्र्यौ
शठयित्र्यः
द्वितीया
शठयित्रीम्
शठयित्र्यौ
शठयित्रीः
तृतीया
शठयित्र्या
शठयित्रीभ्याम्
शठयित्रीभिः
चतुर्थी
शठयित्र्यै
शठयित्रीभ्याम्
शठयित्रीभ्यः
पञ्चमी
शठयित्र्याः
शठयित्रीभ्याम्
शठयित्रीभ्यः
षष्ठी
शठयित्र्याः
शठयित्र्योः
शठयित्रीणाम्
सप्तमी
शठयित्र्याम्
शठयित्र्योः
शठयित्रीषु


अन्याः